२.३६
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
Summary Slandering your ability, the enemies will talk of you many sayings that should not be talked of. Is there anything more painful than that ?
पदच्छेदः
अवाच्यवादांश्चअवाच्य–वाद (२.३)–च (अव्ययः)
बहून्वदिष्यन्तिबहु (२.३)–वदिष्यन्ति (√वद् लृट् प्र.पु. बहु.)
तवाहिताःत्वद् (६.१)–अहित (१.३)
निन्दन्तस्तवनिन्दत् (√निन्द् + शतृ, १.३)–त्वद् (६.१)
सामर्थ्यंसामर्थ्य (२.१)
ततोततस् (अव्ययः)
दुःखतरंदुःखतर (१.१)
नुनु (अव्ययः)
किम् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वाच्य वा दांश्च हू
न्व दि ष्यन्ति वाहि ताः
नि न्द न्तस्त सा र्थ्यं
तो दुः रंनु किम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.