२.३७
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥
Summary If you are slain you shall attain heaven; or if you coner, you shall enjoy the earth. Therefore, O son of Kunti ! stand up with resolution made in favour of [fighting] the battle.
पदच्छेदः
हतोहत (√हन् + क्त, १.१)
वावा (अव्ययः)
प्राप्स्यसिप्राप्स्यसि (√प्र-आप् लृट् म.पु. )
स्वर्गंस्वर्ग (२.१)
जित्वाजित्वा (√जि + क्त्वा)
वावा (अव्ययः)
भोक्ष्यसेभोक्ष्यसे (√भुज् लृट् म.पु. )
महीम्मही (२.१)
तस्मादुत्तिष्ठतस्मात् (अव्ययः)–उत्तिष्ठ (√उत्-स्था लोट् म.पु. )
कौन्तेयकौन्तेय (८.१)
युद्धाययुद्ध (४.१)
कृतनिश्चयःकृत (√कृ + क्त)–निश्चय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तो वा प्राप्स्य सि स्व र्गं
जि त्वा वा भोक्ष्य से हीम्
स्मा दु त्तिष्ठ कौ न्ते
यु द्धाकृ निश्च यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.