२.३८
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥
Summary Viewing alike, pleasure and pain, gain and loss, victory and defeat, you should get then ready for the battle. Thus you will not incur sin.
पदच्छेदः
सुखदुःखेसुख–दुःख (२.२)
समेसम (२.२)
कृत्वाकृत्वा (√कृ + क्त्वा)
लाभालाभौलाभ–अलाभ (२.२)
जयाजयौजय–अजय (२.२)
ततोततस् (अव्ययः)
युद्धाययुद्ध (४.१)
युज्यस्वयुज्यस्व (√युज् म.पु. )
नैवं (अव्ययः)–एवम् (अव्ययः)
पापमवाप्स्यसिपाप (२.१)–अवाप्स्यसि (√अव-आप् लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु दुः खे मे कृ त्वा
ला भा ला भौ या यौ
तो यु द्धा यु ज्यस्व
नै वं पा वाप्स्यसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.