२.३९
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥
Summary Listen, how this knowledge, imparted [to you] for your sankhya, is [also] for the Yoga; endowed with which knowledge you shall cast off the bondage of action, O son of Prtha !
पदच्छेदः
एषाएतद् (१.१)
तेत्वद् (६.१)
ऽभिहिताअभिहित (√अभि-धा + क्त, १.१)
सांख्येसांख्य (७.१)
बुद्धिर्बुद्धि (१.१)
योगेयोग (७.१)
त्विमांतु (अव्ययः)–इदम् (२.१)
शृणुशृणु (√श्रु लोट् म.पु. )
बुद्ध्याबुद्धि (३.१)
युक्तोयुक्त (√युज् + क्त, १.१)
ययायद् (३.१)
पार्थपार्थ (८.१)
कर्मबन्धंकर्मन्–बन्ध (२.१)
प्रहास्यसिप्रहास्यसि (√प्र-हा लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
षा तेऽभिहि ता सां ख्ये
बु द्धि र्यो गेत्वि मांशृणु
बु द्ध्या यु क्तो या पार्थ
र्म न्धंप्र हास्यसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.