२.५
गुरूनहत्वा हि महानुभावा;ञ्श्रेयो भोक्तुं भैक्षमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥
Summary It is good indeed even to go about begging in this world without killing the elders of great dignity; but with greed for wealth, I would not enjoy, by killing my elders, the blood-stained objects of pleasures.
पदच्छेदः
गुरूनहत्वागुरु (२.३)–अ (अव्ययः)–हत्वा (√हन् + क्त्वा)
हिहि (अव्ययः)
महानुभावाञ्श्रेयोमहत्–अनुभाव (२.३)–श्रेयस् (१.१)
भोक्तुंभोक्तुम् (√भुज् + तुमुन्)
भैक्षमपीहभैक्ष (२.१)–अपि (अव्ययः)–इह (अव्ययः)
लोकेलोक (७.१)
हत्वार्थकामांस्तुहत्वा (√हन् + क्त्वा)–अर्थ–काम (२.३)–तु (अव्ययः)
गुरूनिहैवगुरु (२.३)–इह (अव्ययः)–एव (अव्ययः)
भुञ्जीयभुञ्जीय (√भुज् विधिलिङ् उ.पु. )
भोगान्रुधिरप्रदिग्धान्भोग (२.३)–रुधिर–प्रदिग्ध (√प्र-दिह् + क्त, २.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
गु रू त्वाहि हानु भा वा
ञ्श्रे यो भो क्तुं भैक्ष पी लो के
त्वार्थ का मांस्तुगु रूनि है
भु ञ्जी भो गान्रुधिप्र दि ग्धान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.