२.४८
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
Summary O Dhananjaya ! Established in the Yoga, perform actions, abandoning attachment, remaining even-minded in success and failure; for, the even-mindedness is said to be the Yoga.
पदच्छेदः
योगस्थःयोग–स्थ (१.१)
कुरुकुरु (√कृ लोट् म.पु. )
कर्माणिकर्मन् (२.३)
सङ्गंसङ्ग (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
धनंजयधनंजय (८.१)
सिद्ध्यसिद्ध्योःसिद्धि–असिद्धि (७.२)
समोसम (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
समत्वंसम–त्व (१.१)
योगयोग (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो स्थःकुरु र्माणि
ङ्गं त्य क्त्वा नं
सिद्ध्य सि द्ध्योः मो भू त्वा
त्वं योच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.