२.६
न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम;स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥
Summary Whether we should coner [in the battle], or they should coner us-we do not know this viz., 'which [of those two] is better for us'. [For], having killed whom, we would not wish to live at all, the same persons stand before us as Dhrtarastra's men.
पदच्छेदः
(अव्ययः)
चैतद्विद्मः (अव्ययः)–एतद् (२.१)–विद्मः (√विद् लट् उ.पु. द्वि.)
कतरन्नोकतरत् (अव्ययः)–मद् (६.३)
गरीयोगरीयस् (१.१)
यद्वायत् (अव्ययः)–वा (अव्ययः)
जयेमजयेम (√जि विधिलिङ् उ.पु. द्वि.)
यदियदि (अव्ययः)
वावा (अव्ययः)
नोनो (अव्ययः)
जयेयुःजयेयुः (√जि विधिलिङ् प्र.पु. बहु.)
यानेवयद् (२.३)–एव (अव्ययः)
हत्वाहत्वा (√हन् + क्त्वा)
(अव्ययः)
जिजीविषामस्तेजिजीविषामः–तद् (१.३)
ऽवस्थिताःअवस्थित (√अव-स्था + क्त, १.३)
प्रमुखेप्रमुख (७.१)
धार्तराष्ट्राःधार्तराष्ट्र (१.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०१११२
चै द्वि द्मः न्नो री यो
द्वा येदि वा नो ये युः
या ने त्वाजि जीवि षा
स्ते ऽवस्थि ताःप्रमु खे धार्त रा ष्ट्राः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.