२.५०
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥
Summary Whosoever is endowed with determining faculty-he casts off both of these viz., the good action and the bad action. Therefore strive for Yoga; Yoga is proficiency is action.
पदच्छेदः
बुद्धियुक्तोबुद्धि–युक्त (√युज् + क्त, १.१)
जहातीहजहाति (√हा लट् प्र.पु. एक.)–इह (अव्ययः)
उभेउभ् (२.२)
सुकृतदुष्कृतेसुकृत–दुष्कृत (२.२)
तस्माद्योगायतस्मात् (अव्ययः)–योग (४.१)
युज्यस्वयुज्यस्व (√युज् म.पु. )
योगःयोग (१.१)
कर्मसुकर्मन् (७.३)
कौशलम्कौशल (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
बुद्धि यु क्तो हा ती
भेसुकृ दुष्कृ ते
स्मा द्यो गा यु ज्यस्व
यो गःर्मसु कौ लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.