२.५१
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥
Summary By renouncing the fruit, born of action, the intelligent ones endowed with determining faculty and freed from the bond of birth, go to the place that is devoid of illness.
पदच्छेदः
कर्मजंकर्मन्–ज (२.१)
बुद्धियुक्ताबुद्धि–युक्त (√युज् + क्त, १.३)
हिहि (अव्ययः)
फलंफल (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
मनीषिणःमनीषिन् (१.३)
जन्मबन्धविनिर्मुक्ताःजन्मन्–बन्ध–विनिर्मुक्त (√विनिः-मुच् + क्त, १.३)
पदंपद (२.१)
गच्छन्त्यनामयम्गच्छन्ति (√गम् लट् प्र.पु. बहु.)–अनामय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्म जं बुद्धि यु क्ताहि
लं त्य क्त्वा नीषि णः
न्मन्धवि नि र्मु क्ताः
दं च्छन्त्य ना यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.