२.५२
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
Summary When your determining faculty goes beyond the impregnable thicket of delusion, at that time you will attain an attitude of futility regarding what has to be heard and what has been heard.
पदच्छेदः
यदायदा (अव्ययः)
तेत्वद् (६.१)
मोहकलिलंमोह–कलिल (२.१)
बुद्धिर्व्यतितरिष्यतिबुद्धि (१.१)–व्यतितरिष्यति (√व्यति-तृ लृट् प्र.पु. एक.)
तदातदा (अव्ययः)
गन्तासिगन्तासि (√गम् लुट् म.पु. )
निर्वेदंनिर्वेद (२.१)
श्रोतव्यस्यश्रोतव्य (√श्रु + कृत्, ६.१)
श्रुतस्यश्रुत (√श्रु + क्त, ६.१)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा ते मोलि लं
बु द्धिर्व्यति रिष्यति
दा न्तासि नि र्वे दं
श्रो व्य स्यश्रुस्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.