२.५३
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥
Summary When your determining faculty, that had been [earlier] confused by your hearing [of scriptural declaration of fruits] shall stand stable in concentration, at that time you shall attain the Yoga.
पदच्छेदः
श्रुतिविप्रतिपन्नाश्रुति–विप्रतिपन्न (√विप्रति-पद् + क्त, १.१)
तेत्वद् (६.१)
यदायदा (अव्ययः)
स्थास्यतिस्थास्यति (√स्था लृट् प्र.पु. एक.)
निश्चलानिश्चल (१.१)
समाधावचलासमाधि (७.१)–अचल (१.१)
बुद्धिस्बुद्धि (१.१)
तदातदा (अव्ययः)
योगमवाप्स्यसियोग (२.१)–अवाप्स्यसि (√अव-आप् लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रुति विप्रति न्ना ते
दा स्थास्यति निश्च ला
मा धा ला बुद्धि
स्त दा यो वाप्स्यसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.