२.५९
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥
Summary Leaving their taste [behind], the sense-objects retreat from the embodied who abstain from food; his taste too disappears when he sees the Supreme.
पदच्छेदः
विषयाविषय (१.३)
विनिवर्तन्तेविनिवर्तन्ते (√विनि-वृत् लट् प्र.पु. बहु.)
निराहारस्यनिराहार (६.१)
देहिनःदेहिन् (६.१)
रसवर्जंरस–वर्जम् (अव्ययः)
रसोरस (१.१)
ऽप्यस्यअपि (अव्ययः)–इदम् (६.१)
परंपर (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
निवर्ततेनिवर्तते (√नि-वृत् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि याविनि र्त न्ते
नि रा हास्य देहि नः
र्जं सो ऽप्यस्य
रं दृ ष्ट्वानिर्त ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.