२.६०
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
Summary For, the turbulent sense-organs do carry away by force, the mind even of this person of discerning, O son of Kunti !
पदच्छेदः
यततोयतत् (√यत् + शतृ, ६.१)
ह्यपिहि (अव्ययः)–अपि (अव्ययः)
कौन्तेयकौन्तेय (८.१)
पुरुषस्यपुरुष (६.१)
विपश्चितःविपश्चित् (६.१)
इन्द्रियाणिइन्द्रिय (१.३)
प्रमाथीनिप्रमाथिन् (१.३)
हरन्तिहरन्ति (√हृ लट् प्र.पु. बहु.)
प्रसभंप्रसभम् (अव्ययः)
मनःमनस् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तोह्यपि कौ न्ते
पुरुस्यविश्चि तः
न्द्रि या णिप्र मा थीनि
न्तिप्र भं नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.