२.७
कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥
Summary With my very nature, overpowered by the taint of pity, and with my mind, utterly confused as to the right action [at the present juncture], I ask you: Tell me definitely what would be good [to me]; I am your pupil; please teach me, who am taking refuge in You.
पदच्छेदः
कार्पण्यदोषोपहतस्वभावःकार्पण्य–दोष–उपहत (√उप-हन् + क्त)–स्वभाव (१.१)
पृच्छामिपृच्छामि (√प्रच्छ् लट् उ.पु. )
त्वांत्वद् (२.१)
धर्मसंमूढचेताःधर्म–संमूढ (√सम्-मुह् + क्त)–चेतस् (१.१)
यच्छ्रेयःयद् (१.१)–श्रेयस् (१.१)
स्यान्निश्चितंस्यात् (√अस् विधिलिङ् प्र.पु. एक.)–निश्चितम् (अव्ययः)
ब्रूहिब्रूहि (√ब्रू लोट् म.पु. )
तन्मेतद् (२.१)–मद् (६.१)
शिष्यस्तेशिष्य (१.१)–त्वद् (६.१)
ऽहंमद् (१.१)
शाधिशाधि (√शास् लोट् म.पु. )
मांमद् (२.१)
त्वांत्वद् (२.१)
प्रपन्नम्प्रपन्न (√प्र-पद् + क्त, २.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
का र्पण्य दो षोस्व भा वः
पृ च्छा मि त्वांर्म सं मू चे ताः
च्छ्रे यः स्या न्निश्चि तं ब्रूहि न्मे
शि ष्य स्ते ऽहं शाधि मां त्वांप्र न्नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.