२.६१
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥
Summary Restraining them (the same-organs) by mind, the master of Yoga would sit making Me his goal; for, the intellect of that person is stabilized whose sense-organs are under control.
पदच्छेदः
तानितद् (२.३)
सर्वाणिसर्व (२.३)
संयम्यसंयम्य (√सम्-यम् + ल्यप्)
युक्तयुक्त (√युज् + क्त, १.१)
आसीतआसीत (√आस् विधिलिङ् प्र.पु. एक.)
मत्परःमद्–पर (१.१)
नाभिनन्दति (अव्ययः)–अभिनन्दति (√अभि-नन्द् लट् प्र.पु. एक.)
(अव्ययः)
द्वेष्टिद्वेष्टि (√द्विष् लट् प्र.पु. एक.)
तस्यतद् (६.१)
प्रज्ञाप्रज्ञा (१.१)
प्रतिष्ठिताप्रतिष्ठित (√प्रति-स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तानि र्वाणि संम्य
युक्त सीत्प रः
शेहि स्येन्द्रि याणि
स्य प्र ज्ञाप्र तिष्ठि ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.