२.६२
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥
Summary In a person, meditating on sense-objects, attachment or them is born in succession; from attachment springs passion; from passion arises wrath.
पदच्छेदः
ध्यायतोध्यायत् (√ध्या + शतृ, ६.१)
विषयान्पुंसःविषय (२.३)–पुंस् (६.१)
सङ्गस्तेषूपजायतेसङ्ग (१.१)–तद् (७.३)–उपजायते (√उप-जन् लट् प्र.पु. एक.)
सङ्गात्संजायतेसङ्ग (५.१)–संजायते (√सम्-जन् लट् प्र.पु. एक.)
कामःकाम (१.१)
कामात्क्रोधोकाम (५.१)–क्रोध (१.१)
ऽभिजायतेअभिजायते (√अभि-जन् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ध्या तोवि या न्पुं सः
ङ्ग स्ते षू जा ते
ङ्गा त्सं जा ते का मः
का मा त्क्रो धोऽभि जा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.