२.६४
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥
Summary On the contrary, one who moves about (consumes) the sense-objects by means of his senseorgans, that are freed from desire and hatred and are controlled in the Self-such one with a disciplined self (mind) attains serenity [of disposition].
पदच्छेदः
रागद्वेषवियुक्तैस्तुराग–द्वेष–वियुक्त (√वि-युज् + क्त, ३.३)–तु (अव्ययः)
विषयानिन्द्रियैश्चरन्विषय (२.३)–इन्द्रिय (३.३)–चरत् (√चर् + शतृ, १.१)
आत्मवश्यैर्विधेयात्माआत्मन्–वश्य (३.३)–विधेय (√वि-धा + कृत्)–आत्मन् (१.१)
प्रसादमधिगच्छतिप्रसाद (२.१)–अधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा द्वेवि यु क्तैस्तु
वि या निन्द्रि यैश्च रन्
त्म श्यैर्वि धे या त्मा
प्र साधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.