२.६५
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥
Summary On attaining serenity, there arises in succession the extinction of all miseries; the capacity to decide gets stabilized soon indeed in the case of a serene-minded one.
पदच्छेदः
प्रसादेप्रसाद (७.१)
सर्वदुःखानांसर्व–दुःख (६.३)
हानिरस्योपजायतेहानि (१.१)–इदम् (६.१)–उपजायते (√उप-जन् लट् प्र.पु. एक.)
प्रसन्नचेतसोप्रसन्न (√प्र-सद् + क्त)–चेतस् (६.१)
ह्याशुहि (अव्ययः)–आशु (अव्ययः)
बुद्धिःबुद्धि (१.१)
पर्यवतिष्ठतेपर्यवतिष्ठते (√पर्यव-स्था लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र सा देर्व दुः खा नां
हानि स्यो जा ते
प्रन्न चे सो ह्याशु
बु द्धिःर्य तिष्ठ ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.