२.६६
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥
Summary The capacity to decide is not for one who is not a master of Yoga; and concentration of mind is not for one who is not a master of Yoga; and peace is not for one who does not concentrate; wherefrom could happiness come to one who has no peace ?
पदच्छेदः
नास्ति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
बुद्धिरयुक्तस्यबुद्धि (१.१)–अयुक्त (६.१)
(अव्ययः)
चायुक्तस्य (अव्ययः)–अयुक्त (६.१)
भावनाभावना (१.१)
(अव्ययः)
चाभावयतः (अव्ययः)–अभावयत् (६.१)
शान्तिर्शान्ति (१.१)
अशान्तस्यअशान्त (६.१)
कुतःकुतस् (अव्ययः)
सुखम्सुख (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नास्ति बुद्धि यु क्तस्य
चा यु क्तस्य भा ना
चा भा तः शान्ति
शा न्तस्यकु तःसु खम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.