२.८
न हि प्रपश्यामि ममापनुद्या;द्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम् ॥
Summary I do not clearly see what would drive out my grief, the scorcher of my sense-organs, even after achieving, a prosperous and unrivalled kingship in this earth and also the overlordship of the gods [in the heaven].
पदच्छेदः
(अव्ययः)
हिहि (अव्ययः)
प्रपश्यामिप्रपश्यामि (√प्र-पश् लट् उ.पु. )
ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्मद् (६.१)–अपनुद्यात् (√अप-नुद् विधिलिङ् प्र.पु. एक.)–यद् (१.१)–शोक (२.१)–उच्छोषण (२.१)–इन्द्रिय (६.३)
अवाप्यअवाप्य (√अव-आप् + ल्यप्)
भूमावसपत्नमृद्धंभूमि (७.१)–असपत्न (२.१)–ऋद्ध (√ऋध् + क्त, २.१)
राज्यंराज्य (२.१)
सुराणामपिसुर (६.३)–अपि (अव्ययः)
चाधिपत्यम् (अव्ययः)–आधिपत्य (२.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
हिप्र श्यामि मा नु द्या
द्य च्छो मु च्छो मिन्द्रि या णाम्
वाप्य भू मात्न मृ द्धं
रा ज्यंसु रा णापि चाधि त्यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.