२.७२
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥
Summary O son of Prtha ! This is the Brahmanic state; having attained this, one never gets deluded [again]; and even by remaining in this [for a while] one attains at the time of death, the Brahman, the Tranil One.
पदच्छेदः
एषाएतद् (१.१)
ब्राह्मीब्राह्म (१.१)
स्थितिःस्थिति (१.१)
पार्थपार्थ (८.१)
नैनां (अव्ययः)–एनद् (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
विमुह्यतिविमुह्यति (√वि-मुह् लट् प्र.पु. एक.)
स्थित्वास्यामन्तकालेस्थित्वा (√स्था + क्त्वा)–इदम् (७.१)–अन्त–काल (७.१)
ऽपिअपि (अव्ययः)
ब्रह्मनिर्वाणमृच्छतिब्रह्मन्–निर्वाण (२.१)–ऋच्छति (√ऋछ् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
षा ब्रा ह्मीस्थि तिः पार्थ
नै नां प्राप्यवि मुह्यति
स्थि त्वा स्यान्त का लेऽपि
ब्रह्म नि र्वा मृच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.