३.१
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥
Summary Arjuna said O Janardana, if knowledg is held to be superior to action by You, then why do You engage me in action that is terrible, O Kesava ?
पदच्छेदः
ज्यायसीज्यायस् (१.१)
चेत्कर्मणस्तेचेद् (अव्ययः)–कर्मन् (५.१)–त्वद् (६.१)
मतामत (√मन् + क्त, १.१)
बुद्धिर्जनार्दनबुद्धि (१.१)–जनार्दन (८.१)
तत्किंतद् (२.१)–किम् (अव्ययः)
कर्मणिकर्मन् (७.१)
घोरेघोर (७.१)
मांमद् (२.१)
नियोजयसिनियोजयसि (√नि-योजय् लट् म.पु. )
केशवकेशव (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्या सी चे त्कर्म स्ते
ता बु द्धिर्ज नार्द
त्किंर्मणि घो रे मां
नि योसि के
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.