३.२
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥
Summary You appear to perplex my intellect with Your speech that looks confusing. Hence tell me, with certainty, that particular thing by which I may attain the good (emancipation).
पदच्छेदः
व्यामिश्रेणैवव्यामिश्र (३.१)–एव (अव्ययः)
वाक्येनवाक्य (३.१)
बुद्धिंबुद्धि (२.१)
मोहयसीवमोहयसि (√मोहय् लट् म.पु. )–इव (अव्ययः)
मेमद् (६.१)
तदेकंतद् (२.१)–एक (२.१)
वदवद (√वद् लोट् म.पु. )
निश्चित्यनिश्चित्य (√निः-चि + ल्यप्)
येनयद् (३.१)
श्रेयोश्रेयस् (२.१)
ऽहमाप्नुयाम्मद् (१.१)–आप्नुयाम् (√आप् विधिलिङ् उ.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्या मि श्रे णै वा क्ये
बु द्धिं मो सी मे
दे कं नि श्चित्य
ये श्रे योऽह माप्नु याम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.