३.१०
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥
Summary Having created creatures formerly [at the time of creation] together with necessary action, the Lord of creatures declared : 'By means of this, you shalll propagate yourselves; and let this be your wish-fulfilling-cow.'
पदच्छेदः
सहयज्ञाःसह (अव्ययः)–यज्ञ (२.३)
प्रजाःप्रजा (२.३)
सृष्ट्वासृष्ट्वा (√सृज् + क्त्वा)
पुरोवाचपुरा (अव्ययः)–उवाच (√वच् लिट् प्र.पु. एक.)
प्रजापतिःप्रजापति (१.१)
अनेनइदम् (३.१)
प्रसविष्यध्वमेषप्रसविष्यध्वम् (√प्र-सू लृङ् म.पु. द्वि.)–एतद् (१.१)
वोत्वद् (६.३)
ऽस्त्विष्टकामधुक्अस्तु (√अस् लोट् प्र.पु. एक.)–इष्ट (√इष् + क्त)–कामदुह् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञाःप्र जाः सृ ष्ट्वा
पु रो वाप्र जा तिः
नेप्र वि ष्यध्व
मे वो ऽस्त्विष्ट का धुक्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.