३.११
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥
Summary 'With this you must gratify the devas and let the devas gratify you; [thus] gratifying one another, you shall attain the highest good.'
पदच्छेदः
देवान्भावयतानेनदेव (२.३)–भावयत (√भावय् लोट् म.पु. द्वि.)–इदम् (३.१)
तेतद् (१.३)
देवादेव (१.३)
भावयन्तुभावयन्तु (√भावय् लोट् प्र.पु. बहु.)
वःत्वद् (२.३)
परस्परंपरस्पर (२.१)
भावयन्तःभावयत् (√भावय् + शतृ, १.३)
श्रेयःश्रेयस् (२.१)
परमवाप्स्यथपर (२.१)–अवाप्स्यथ (√अव-आप् लृट् म.पु. द्वि.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दे वा न्भा ता ने
ते दे वा भान्तु वः
स्प रं भा न्तः
श्रे यः वाप्स्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.