३.९
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥
Summary The world is fettered by action which is other than the Yajnartha action; hence, O son of Kunti, being freed from attachment, you most properly perform Yajnartha action.
पदच्छेदः
यज्ञार्थात्कर्मणोयज्ञ–अर्थ (५.१)–कर्मन् (५.१)
ऽन्यत्रअन्यत्र (अव्ययः)
लोकोलोक (१.१)
ऽयंइदम् (१.१)
कर्मबन्धनःकर्मन्–बन्धन (१.१)
तदर्थंतद्–अर्थ (२.१)
कर्मकर्मन् (२.१)
कौन्तेयकौन्तेय (८.१)
मुक्तसङ्गःमुक्त (√मुच् + क्त)–सङ्ग (१.१)
समाचरसमाचर (√समा-चर् लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा र्था त्कर्म णो ऽन्यत्र
लो को ऽयंर्मन्ध नः
र्थंर्म कौ न्ते
मुक्त ङ्गः मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.