३.१३
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥
Summary The righteous persons, who eat the remnants (objects enjoined) of the actions to be performed necessarily, are freed from all sins. But those who cook, intending their own selves, are sinners and eat sin.
पदच्छेदः
यज्ञशिष्टाशिनःयज्ञ–शिष्ट–आशिन् (१.३)
सन्तोसत् (१.३)
मुच्यन्तेमुच्यन्ते (√मुच् प्र.पु. बहु.)
सर्वकिल्बिषैःसर्व–किल्बिष (३.३)
भुञ्जतेभुञ्जते (√भुज् लट् प्र.पु. बहु.)
तेतद् (१.३)
त्वघंतु (अव्ययः)–अघ (२.१)
पापापाप (१.३)
येयद् (१.३)
पचन्त्यात्मकारणात्पचन्ति (√पच् लट् प्र.पु. बहु.)–आत्मन्–कारण (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञ शि ष्टाशि नः न्तो
मु च्य न्तेर्व किल्बि षैः
भुञ्ज ते तेत्व घं पा पा
ये न्त्यात्म का णात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.