३.१४
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥
Summary From food arise the things that are born; from the rain-cloud the food arises; from the sacrifice the rain-cloud arises; the sacrifices arises from action;
पदच्छेदः
अन्नाद्भवन्तिअन्न (५.१)–भवन्ति (√भू लट् प्र.पु. बहु.)
भूतानिभूत (१.३)
पर्जन्यादन्नसंभवःपर्जन्य (५.१)–अन्न–सम्भव (१.१)
यज्ञाद्भवतियज्ञ (५.१)–भवति (√भू लट् प्र.पु. एक.)
पर्जन्योपर्जन्य (१.१)
यज्ञःयज्ञ (१.१)
कर्मसमुद्भवःकर्मन्–समुद्भव (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्नाद्भन्ति भू तानि
र्ज न्यान्न सं वः
ज्ञाद्भति र्ज न्यो
ज्ञःर्म मुद्भ वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.