३.१५
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
Summary Action arises from the Brahman, you should know this; the Brhaman arises from what does not stream forth; therefore the all-pervading Brahman is permanently based on the sacrifice.
पदच्छेदः
कर्मकर्मन् (२.१)
ब्रह्मोद्भवंब्रह्मन्–उद्भव (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
ब्रह्माक्षरसमुद्भवम्ब्रह्मन् (२.१)–अक्षर–समुद्भव (२.१)
तस्मात्सर्वगतंतस्मात् (अव्ययः)–सर्व–गत (√गम् + क्त, १.१)
ब्रह्मब्रह्मन् (१.१)
नित्यंनित्यम् (अव्ययः)
यज्ञेयज्ञ (७.१)
प्रतिष्ठितम्प्रतिष्ठित (√प्रति-स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्म ब्र ह्मोद्भ वं विद्धि
ब्र ह्माक्ष मुद्भ वम्
स्मा त्सर्व तं ब्रह्म
नि त्यं ज्ञेप्र तिष्ठि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.