३.१६
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥
Summary Whosoever does not roll forward the wheel, thus set in motion in this world, he is a man of sinful life rejoicing in the senses; and he lives in vain, O son of Prtha !
पदच्छेदः
एवंएवम् (अव्ययः)
प्रवर्तितंप्रवर्तित (√प्र-वर्तय् + क्त, २.१)
चक्रंचक्र (२.१)
नानुवर्तयतीह (अव्ययः)–अनुवर्तयति (√अनु-वर्तय् लट् प्र.पु. एक.)–इह (अव्ययः)
यःयद् (१.१)
अघायुरिन्द्रियारामोअघायु (१.१)–इन्द्रिय–आराम (१.१)
मोघंमोघ (२.१)
पार्थपार्थ (८.१)
तद् (१.१)
जीवतिजीवति (√जीव् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वंप्रर्ति तं क्रं
नानुर्त ती यः
घायु रिन्द्रि या रा मो
मो घं पार्थ जीति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.