३.१७
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥
Summary But the man, who simply rejoices in the Self; and who is satisfied in the Self; and who delights in the Self alone-there exists no action for him to be performed.
पदच्छेदः
यस्त्वात्मरतिरेवयद् (१.१)–तु (अव्ययः)–आत्मन्–रति (१.१)–एव (अव्ययः)
स्यादात्मतृप्तश्चस्यात् (√अस् विधिलिङ् प्र.पु. एक.)–आत्मन्–तृप्त (√तृप् + क्त, १.१)–च (अव्ययः)
मानवःमानव (१.१)
आत्मन्येवआत्मन् (७.१)–एव (अव्ययः)
(अव्ययः)
संतुष्टस्तस्यसंतुष्ट (√सम्-तुष् + क्त, १.१)–तद् (६.१)
कार्यंकार्य (१.१)
(अव्ययः)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्त्वात्मति रे स्या
दात्म तृ प्तश्च मा वः
त्म न्ये सं तुष्ट
स्तस्य का र्यं विद्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.