३.१८
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥
Summary No purpose is served for him by what he has done or by what he has not done. For him there is hardly any dependenc on any purpose among all beings.
पदच्छेदः
नैव (अव्ययः)–एव (अव्ययः)
तस्यतद् (६.१)
कृतेनार्थोकृत (√कृ + क्त, ३.१)–अर्थ (१.१)
नाकृतेनेह (अव्ययः)–अकृत (३.१)–इह (अव्ययः)
कश्चनकश्चन (१.१)
(अव्ययः)
चास्य (अव्ययः)–इदम् (६.१)
सर्वभूतेषुसर्व–भूत (७.३)
कश्चिदर्थव्यपाश्रयःकश्चित् (१.१)–अर्थ–व्यपाश्रय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नैस्यकृ ते ना र्थो
नाकृ ते नेश्च
चास्यर्व भू तेषु
श्चि र्थव्य पाश्र यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.