३.३
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥
Summary The Bhagavat said The two-fold path in this world-[the one] with Yoga of knowledge for men of reflection [and the other] with Yoga of action for men of Yoga-has been declared to be one by Me formerly, O sinless one !
पदच्छेदः
लोकेलोक (७.१)
ऽस्मिन्द्विविधाइदम् (७.१)–द्विविध (१.१)
निष्ठानिष्ठा (१.१)
पुरापुरा (अव्ययः)
प्रोक्ताप्रोक्त (√प्र-वच् + क्त, १.१)
मयानघमद् (३.१)–अनघ (८.१)
ज्ञानयोगेनज्ञान–योग (३.१)
सांख्यानांसांख्य (६.३)
कर्मयोगेनकर्मन्–योग (३.१)
योगिनाम्योगिन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
लो के ऽस्मिन्द्विवि धा नि ष्ठा
पु रा प्रो क्ता या
ज्ञा यो गे सां ख्या नां
र्म यो गे योगि नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.