३.२८
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥
Summary But, O mighty-armed one, the knower of the real nature of the divisions of the Strands and of their [respective] divisions of work, realises : 'The Strands are at their [respective] purposes' And hence he is not attached.
पदच्छेदः
तत्त्ववित्तुतत्त्व–विद् (१.१)–तु (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
गुणकर्मविभागयोःगुण–कर्मन्–विभाग (६.२)
गुणागुण (१.३)
गुणेषुगुण (७.३)
वर्तन्तवर्तन्ते (√वृत् लट् प्र.पु. बहु.)
इतिइति (अव्ययः)
मत्वामत्वा (√मन् + क्त्वा)
(अव्ययः)
सज्जतेसज्जते (√सञ्ज् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्त्व वित्तु हा बा हो
गुर्मवि भा योः
गु णागु णेषु र्तन्त
ति त्वाज्ज ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.