३.२९
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥
Summary Men, completely deluded by the Strands of the Prakrti, are attached to the actions of the Strands. Man, who know fully, should not confuse them, the dullard, who do not know fully.
पदच्छेदः
प्रकृतेर्गुणसंमूढाःप्रकृति (६.१)–गुण–संमूढ (√सम्-मुह् + क्त, १.३)
सज्जन्तेसज्जन्ते (√सञ्ज् लट् प्र.पु. बहु.)
गुणकर्मसुगुण–कर्मन् (७.३)
तानकृत्स्नविदोतद् (२.३)–अकृत्स्न–विद् (२.३)
मन्दान्कृत्स्नविन्नमन्द (२.३)–कृत्स्न–विद् (१.१)–न (अव्ययः)
विचालयेत्विचालयेत् (√वि-चालय् विधिलिङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्रकृ तेर्गु सं मू ढाः
ज्ज न्तेगुर्मसु
ता कृत्स्नवि दो न्दा
न्कृत्स्न विन्नवि चा येत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.