३.३०
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥
Summary Renouncing all actions in Me, with mind that concentrates on the Self; being free from the act of reesting and from the sense of possession; and [conseently being free from [mental] fever; you should fight.
पदच्छेदः
मयिमद् (७.१)
सर्वाणिसर्व (२.३)
कर्माणिकर्मन् (२.३)
संन्यस्याध्यात्मचेतसासंन्यस्य (√संनि-अस् + ल्यप्)–अध्यात्म–चेतस् (३.१)
निराशीर्निर्ममोनिराशी (१.१)–निर्मम (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
युध्यस्वयुध्यस्व (√युध् लोट् म.पु. )
विगतज्वरःविगत (√वि-गम् + क्त)–ज्वर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यि र्वाणि र्माणि
सं न्य स्या ध्यात्म चे सा
नि रा शी र्निर्म मो भू त्वा
यु ध्यस्वविज्व रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.