३.४
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥
Summary A person attains actionlessness not [just] by non-commencement of actions; and not just by renunciation, he attains success (emancipation).
पदच्छेदः
(अव्ययः)
कर्मणामनारम्भान्नैष्कर्म्यंकर्मन् (६.३)–अनारम्भ (५.१)–नैष्कर्म्य (२.१)
पुरुषोपुरुष (१.१)
ऽश्नुतेअश्नुते (√अश् लट् प्र.पु. एक.)
(अव्ययः)
(अव्ययः)
संन्यसनादेवसंन्यसन (५.१)–एव (अव्ययः)
सिद्धिंसिद्धि (२.१)
समधिगच्छतिसमधिगच्छति (√समधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्म णा ना म्भा
न्नै ष्क र्म्यंपुरु षोऽश्नु ते
संन्य ना दे
सि द्धिंधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.