३.३१
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
Summary Those who constantly follow this doctrine of Mine-such men, with faith and without finding fault [in it], are freed from [the results of] all actions.
पदच्छेदः
येयद् (१.३)
मेमद् (६.१)
मतमिदंमत (२.१)–इदम् (२.१)
नित्यमनुतिष्ठन्तिनित्यम् (अव्ययः)–अनुतिष्ठन्ति (√अनु-स्था लट् प्र.पु. बहु.)
मानवाःमानव (१.३)
श्रद्धावन्तोश्रद्धावत् (१.३)
ऽनसूयन्तोअनसूयत् (१.३)
मुच्यन्तेमुच्यन्ते (√मुच् प्र.पु. बहु.)
तेतद् (१.३)
ऽपिअपि (अव्ययः)
कर्मभिःकर्मन् (३.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये मेमि दं नित्य
नु ति ष्ठन्ति मा वाः
श्र द्धा न्तोऽन सू न्तो
मु च्य न्ते तेऽपिर्म भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.