३.३२
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥
Summary But those who, finding fault, do not follow this doctrine of Mine-be sure that these men to be highly deluded in all [branches of] knowledge and to be lost and brainless.
पदच्छेदः
येयद् (१.३)
त्वेतदभ्यसूयन्तोतु (अव्ययः)–एतद् (२.१)–अभ्यसूयत् (√अभ्यसूय् + शतृ, १.३)
नानुतिष्ठन्ति (अव्ययः)–अनुतिष्ठन्ति (√अनु-स्था लट् प्र.पु. बहु.)
मेमद् (६.१)
मतम्मत (२.१)
सर्वज्ञानविमूढांस्तान्विद्धिसर्व–ज्ञान–विमूढ (√वि-मुह् + क्त, २.३)–तद् (२.३)–विद्धि (√विद् लोट् म.पु. )
नष्टानचेतसःनष्ट (√नश् + क्त, २.३)–अचेतस् (२.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये त्वेभ्य सू न्तो
नानु ति ष्ठन्ति मे तम्
र्व ज्ञावि मू ढां स्ता
न्विद्धि ष्टा चे सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.