३.३३
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
Summary Even a man of knowledge acts in conformity to his own Prakrti, the elements go [back] to the Prakrti; [and] what will the restraint avail ?
पदच्छेदः
सदृशंसदृश (२.१)
चेष्टतेचेष्टते (√चेष्ट् लट् प्र.पु. एक.)
स्वस्याःस्व (६.१)
प्रकृतेर्ज्ञानवानपिप्रकृति (६.१)–ज्ञानवत् (१.१)–अपि (अव्ययः)
प्रकृतिंप्रकृति (२.१)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
भूतानिभूत (१.३)
निग्रहःनिग्रह (१.१)
किं (२.१)
करिष्यतिकरिष्यति (√कृ लृट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दृ शं चेष्ट ते स्व स्याः
प्रकृ ते र्ज्ञा वापि
प्रकृ तिं यान्ति भू तानि
निग्र हः किं रिष्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.