३.५
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥
Summary For, no one can ever remain, even for a moment, as a non-performer of action; because everyone, being not master of himself, is forced to perform action by the Strands born of the Prakrti (Material cause)
पदच्छेदः
(अव्ययः)
हिहि (अव्ययः)
कश्चित्क्षणमपिकश्चित् (१.१)–क्षण (२.१)–अपि (अव्ययः)
जातुजातु (अव्ययः)
तिष्ठत्यकर्मकृत्तिष्ठति (√स्था लट् प्र.पु. एक.)–अ (अव्ययः)–कर्मन्–कृत् (१.१)
कार्यतेकार्यते (√कारय् प्र.पु. एक.)
ह्यवशःहि (अव्ययः)–अवश (१.१)
कर्मकर्मन् (२.१)
सर्वःसर्व (१.१)
प्रकृतिजैर्गुणैःप्रकृति–ज (३.३)–गुण (३.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हि श्चित्क्षपि
जातु ति ष्ठत्यर्म कृत्
कार्य तेह्य शःर्म
र्वःप्रकृति जैर्गु णैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.