३.४२
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥
Summary Different are the sense-organs [from their objects], they say; from the sense-organs different is the mind; from the mind too the intellect is different; what is different from the intellect is That (Self).
पदच्छेदः
इन्द्रियाणिइन्द्रिय (१.३)
प्रमाथीनिप्रमाथिन् (१.३)
हरन्तिहरन्ति (√हृ लट् प्र.पु. बहु.)
प्रसभंप्रसभम् (अव्ययः)
मनःमनस् (२.१)
मनसस्तुमनस् (५.१)–तु (अव्ययः)
परापर (१.१)
बुद्धिर्बुद्धि (१.१)
योयद् (१.१)
बुद्धेःबुद्धि (५.१)
परतस्तुपरतस् (अव्ययः)–तु (अव्ययः)
सःतद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्द्रि याणि रा ण्याहु
रिन्द्रि ये भ्यः रं नः
स्तु रा बुद्धि
र्यो बु द्धेःस्तु सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.