३.४३
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥
Summary Thus being conscious : 'That is different from the intellect'; and steadying the self with the self; kill the foe that is of the form of desire and that is hard to approach.
पदच्छेदः
एवंएवम् (अव्ययः)
बुद्धेःबुद्धि (५.१)
परंपर (२.१)
बुद्ध्वाबुद्ध्वा (√बुध् + क्त्वा)
संस्तभ्यात्मानमात्मनासंस्तभ्य (√सम्-स्तम्भ् + ल्यप्)–आत्मन् (२.१)–आत्मन् (३.१)
जहिजहि (√हा लोट् म.पु. )
शत्रुंशत्रु (२.१)
महाबाहोमहत्–बाहु (८.१)
कामरूपंकाम–रूप (२.१)
दुरासदम्दुरासद (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वं बु द्धेः रं बु द्ध्वा
सं स्त भ्या त्मा मात्म ना
हि त्रुं हा बा हो
का रू पंदु रा दम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.