४.१
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥
Summary The Bhagavat said This changeless Yoga I had properly taught thus to Vivasvat; Vivasvat correctly told it ot Manu; and Manu declared to Iksvaku.
पदच्छेदः
इमंइदम् (२.१)
विवस्वतेविवस्वन्त् (४.१)
योगंयोग (२.१)
प्रोक्तवानहमव्ययम्प्रोक्तवत् (√प्र-वच् + क्तवतु, १.१)–मद् (१.१)–अव्यय (२.१)
विवस्वान्मनवेविवस्वन्त् (१.१)–मनु (४.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
मनुरिक्ष्वाकवेमनु (१.१)–इक्ष्वाकु (४.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मंविस्व ते यो गं
प्रोक्त वाव्य यम्
वि स्वान्म वे प्रा
नु रि क्ष्वा वेऽब्र वीत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.