३.६
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥
Summary Controlling organs of actions, whosoever sits with his mind, pondering over the sense objects-that person is a man of deluded soul and [he] is called a man of deluded action.
पदच्छेदः
कर्मेन्द्रियाणिकर्मेन्द्रिय (२.३)
संयम्यसंयम्य (√सम्-यम् + ल्यप्)
यद् (१.१)
आस्तेआस्ते (√आस् लट् प्र.पु. एक.)
मनसामनस् (३.१)
स्मरन्स्मरत् (√स्मृ + शतृ, १.१)
इन्द्रियार्थान्विमूढात्माइन्द्रिय–अर्थ (२.३)–विमूढ (√वि-मुह् + क्त)–आत्मन् (१.१)
मिथ्याचारःमिथ्या (अव्ययः)–आचार (१.१)
तद् (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्मेन्द्रि याणि संम्य
स्ते सास्म रन्
न्द्रि या र्थान्वि मू ढा त्मा
मि थ्या चा रःच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.