३.७
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥
Summary But, controlling sense-organs by mind, whosoever undertakes the Yoga of action with the action-senses he, the detached one, is superior [to others], O Arjuna !
पदच्छेदः
यस्त्विन्द्रियाणियद् (१.१)–तु (अव्ययः)–इन्द्रिय (२.३)
मनसामनस् (३.१)
नियम्यारभतेनियम्य (√नि-यम् + ल्यप्)–आरभते (√आ-रभ् लट् प्र.पु. एक.)
ऽर्जुनअर्जुन (८.१)
कर्मेन्द्रियैःकर्मेन्द्रिय (३.३)
कर्मयोगमसक्तःकर्मन्–योग (२.१)–असक्त (१.१)
तद् (१.१)
विशिष्यतेविशिष्यते (√वि-शिष् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्त्विन्द्रि याणि सा
नि म्या तेऽर्जु
र्मेन्द्रि यैःर्म यो
क्तःवि शिष्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.