३.८
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥
Summary You must perform your action which has been enjoined. For, action is superior to inaction; and even the maintenance of your body could not be properly accomplished through inaction.
पदच्छेदः
नियतंनियत (√नि-यम् + क्त, २.१)
कुरुकुरु (√कृ लोट् म.पु. )
कर्मकर्मन् (२.१)
त्वंत्वद् (१.१)
कर्मकर्मन् (१.१)
ज्यायोज्यायस् (१.१)
ह्यकर्मणःहि (अव्ययः)–अकर्मन् (५.१)
शरीरयात्रापिशरीर–यात्रा (१.१)–अपि (अव्ययः)
(अव्ययः)
तेत्वद् (६.१)
(अव्ययः)
प्रसिध्येदकर्मणःप्रसिध्येत् (√प्र-सिध् विधिलिङ् प्र.पु. एक.)–अ (अव्ययः)–कर्मन् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि तंकुरु र्म त्वं
र्म ज्या योह्यर्म णः
री या त्रापि ते
प्र सि ध्येर्म णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.