४.२
एवं परंपराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परंतप ॥
Summary Thus the regal sages knew this, received in regualr succession. By the passage of long time, this Yoga has been however lost, O scorcher of enemies !
पदच्छेदः
एवंएवम् (अव्ययः)
परंपराप्राप्तमिमंपरम्परा–प्राप्त (√प्र-आप् + क्त, २.१)–इदम् (२.१)
राजर्षयोराजर्षि (१.३)
विदुःविदुः (√विद् लिट् प्र.पु. बहु.)
तद् (१.१)
कालेनेहकाल (३.१)–इह (अव्ययः)
महतामहत् (३.१)
योगोयोग (१.१)
नष्टःनष्ट (√नश् + क्त, १.१)
परंतपपरंतप (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वं रं रा प्राप्त
मि मं रार्ष योवि दुः
का ले ने ता
यो गो ष्टः रं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.