४.११
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
Summary The way in which men resort to Me, in the same way I favour them. O son of Prtha, all sorts of men follow the path of Mine.
पदच्छेदः
येयद् (१.३)
यथायथा (अव्ययः)
मांमद् (२.१)
प्रपद्यन्तेप्रपद्यन्ते (√प्र-पद् लट् प्र.पु. बहु.)
तांस्तथैवतद् (२.३)–तथा (अव्ययः)–एव (अव्ययः)
भजाम्यहम्भजामि (√भज् लट् उ.पु. )–मद् (१.१)
मममद् (६.१)
वर्त्मानुवर्तन्तेवर्त्मन् (२.१)–अनुवर्तन्ते (√अनु-वृत् लट् प्र.पु. बहु.)
मनुष्याःमनुष्य (१.३)
पार्थपार्थ (८.१)
सर्वशःसर्वशस् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये था मांप्र द्य न्ते
तांस्त थै जाम्य हम्
र्त्मानु र्त न्ते
नु ष्याः पार्थर्व शः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.