४.१२
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥
Summary Those, who are desirous of success of their actions, perform sacrifices intending the deities. For, the success born of [ritualistic] actions is ick in the world of men.
पदच्छेदः
काङ्क्षन्तःकाङ्क्षत् (√काङ्क्ष् + शतृ, १.३)
कर्मणांकर्मन् (६.३)
सिद्धिंसिद्धि (२.१)
यजन्तयजत् (√यज् + शतृ, १.३)
इहइह (अव्ययः)
देवताःदेवता (२.३)
क्षिप्रंक्षिप्रम् (अव्ययः)
हिहि (अव्ययः)
मानुषेमानुष (७.१)
लोकेलोक (७.१)
सिद्धिर्भवतिसिद्धि (१.१)–भवति (√भू लट् प्र.पु. एक.)
कर्मजाकर्मन्–ज (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का ङ्क्ष न्तःर्म णां सि द्धिं
न्त दे ताः
क्षि प्रंहि मानु षे लो के
सि द्धिर्भतिर्म जा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.